वांछित मन्त्र चुनें

उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च । मां पु॑नीहि वि॒श्वत॑: ॥

अंग्रेज़ी लिप्यंतरण

ubhābhyāṁ deva savitaḥ pavitreṇa savena ca | mām punīhi viśvataḥ ||

पद पाठ

उ॒भाभ्या॑म् । दे॒व॒ । स॒वि॒तः॒ । प॒वित्रे॑ण । स॒वेन॑ । च॒ । माम् । पु॒नी॒हि॒ । वि॒श्वतः॑ ॥ ९.६७.२५

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:25 | अष्टक:7» अध्याय:2» वर्ग:17» मन्त्र:5 | मण्डल:9» अनुवाक:3» मन्त्र:25


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (देव) दिव्यगुणसंपन्न परमात्मन् ! (सवितः) हे सर्वोत्पादक ! आप (उभाभ्यां) ज्ञानयोग तथा कर्मयोग द्वारा (मां) मुझको (विश्वतः) सब ओर से (पुनीहि) पवित्र करिए (च) और (पवित्रेण) पवित्र (सवेन) ब्रह्मभाव से मुझे पवित्र करिए ॥२५॥
भावार्थभाषाः - जो लोग अपने में ज्ञानयोग और कर्मयोग की न्यूनता समझते हैं, वे परमात्मा से ज्ञानयोग तथा कर्मयोग की प्रार्थना करें ॥२५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (देव) प्रशंसनीयगुण परमात्मन् ! (सवितः) हे सर्वजनक ! त्वं (उभाभ्याम्) ज्ञानयोगकर्मयोगाभ्यां (माम्) मां (विश्वतः) परितः (पुनीहि) पवित्रय। (च) अथ च (पवित्रेण) शुद्धेन (सवेन) ब्रह्मभावेन मां पवित्रय ॥२५॥